B 269-32 Mārgaśīrṣamāhātmya

Manuscript culture infobox

Filmed in: B 269/32
Title: Mārgaśīrṣamāhātmya
Dimensions: 33 x 14 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/172
Remarks:


Reel No. B 269/32

Inventory No. 81598

Title Mārgaśῑrṣamāhātmya

Remarks extracted from the Skandapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 14.0 cm

Binding Hole(s)

Folios 51

Lines per Folio 12–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation mā. śī. mā. and in the lower right-hand margin

Scribe Jīvanātha Śarmā

Date of Copying ŚS 1759, VS 1894

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/172

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīñ caiva tato jayam udīrayet || 1 ||


sūta uvāca || ||


yaśodānaṃdanaṃ vaṃde jagadānandakāraṇam ||

bhuktimuktipradaṃ kṛṣṇaṃ mādhavaṃ bhaktavatsalam ||


ma(!)hātmye mārgamāsasya śaunakaḥ praśnam uttamam ||

vratoktir gopakanyānāṃ kṛṣṇasaṃprāptikautukam ||


varadānaṃ gopikābhyo (!) svagṛhapreṣaṇaṃ tathā ||

kṛṣṇasya gītasravaṇāt tāsām āgamanaṃ punaḥ ||


tābhir bhagavataḥ krīḍāvarṇanaṃ paramotsavaḥ || (fol. 1v1–4)


«End»

iti vai mārgamāsasya mahātmyam api durllabham

māhātmyashravaṇenāpi labhyate vāṃchitaṃ phalam ||


sahovratam idaṃ kalāvatitarāṃ suguptikṛtaṃ

yamena hi haripriyaṃ bhavamuktidan nṛṇām ||


karoti khalu yo naraḥ sahasi saktitaḥ kiṃcana

tad e[va] bahulaṃ bhaved ubhayalokasiddhaye || 91 || || (fol. 51v7–9)


«Colophon»

iti śrīskandapurāṇe mārgaśirṣamāhātmye trayoviṃśo dhyāyaḥ || 23 || || || svasti śrīśāke 1759 saṃvat 1894 || sālamiti mārgaśīṣamāsi vadi 6 roja 7 śubham bhūyāt || || || likhitaṃ jīvanāthaśarmmaṇā || ||


yad akṣara[ṃ] pada[ṃ] bhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tat srvaṃ kṣamyatāṃ deva prasīda parameśvara ||


kāyena vācā manaseṃdriyair vā

budhyātmanā vā prakṛteḥ svabhāvāt ||

katomi yad yat sakalaṃ parasmai

nārāyaṇāyeti samarpayāmi (fol. 51r9–12)

Microfilm Details

Reel No. B 269/32

Date of Filming 30-04-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 10-08-2012

Bibliography